B 31-11 (Caṇḍamahāroṣaṇatantra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/11
Title: [Caṇḍamahāroṣaṇatantra]
Dimensions: 25.5 x 5 cm x 67 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/170
Remarks:


Reel No. B 31-11

Inventory No.: 22163

Title Śrīcaṇḍamahāroṣaṇatantra

Remarks also known as Ekallavīratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete; See manuscript features

Size 25.5 x 5.0 cm

Folios 67

Lines per Folio 5

Foliation Figures in the middle left-hand margin of the verso

King Jayendrasiṃhadeva; See manuscript features

Place of Deposit NAK

Accession No. 5/170

Manuscript Features

MS is damaged on right-hand margin of the exposures and on the margin only foliation 5, 8, 9, 10, 12, 13, 15-20 and 39-40 appears.

The identity of hṛdayamalla, Arjuna Malla and Udaya Malla is a obscure as that of viramalla and Indramalla. But as we have seen vīramalla figures as on of the kings ruling in NS 643 from the Bhatgaon Thalacchetol inscription. We shall see that he is also one of the signatories to the copper Plate agreement of NS 668. We do not get any more documents in the name of Indramalla, hṛdayamalla, Arjunamalla and Udayamalla.

Excerpts

Beginning

nanda sahajākhyacaturānandasvabhāvayuktaṃ | lakāraṇa lalanālālitasuratam uktaṃ | akāraṇōcya/// kareṇa(bja)pāyakaḥ | prajñopāyakayogena lakārasukhalakṣaṇāt | sa evaikallavīra/// ekallakaḥ smṛtaḥ ||

virāga†darmmadūrā‥ ‥nād vīraḥ khyāta ekallavīrakaḥ |

caṇḍas strī vrataraś cāsau/// nroṣaṇaḥ smṛtaḥ ||

roṣaṇaḥ krodhano jñeyāḥ sarvvamāravimarddanaḥ |

†vināga† śṛṇu mā mābdai(!) mahā/// dimāraṇāt | (exp. 2:1–5)

End

jambubījaḥ †rāka†bījaṃ śirīṣābījaḥ(!) cūrṇayitvā/// reṇa pāyasaṃ raca⟨yeta⟩yet | ghṛtena bhatet(!) pratyekaṃ yāvat bubhukṣā na bhavati |

a(!)malakī kuṣṭhaṃ yat/// vījenāpi vinādhyā[ye]d ekacitta[ḥ] samāhitaḥ |

pivan bhuñjan svaya(!)n gacchan api sarvāvasthāsthito yog[ī] bhavatā kṛtaṃ | athavā ‥ valasau yoginīvindunanditaṃ | tāvad vibhāvayed gāra(!)ṃ yāva[t] pṛṣṭastha/// vrajet | gate tu prasphuṭe yogī, mahāmudresa siddhyati || (exp. 72t4–72b3)

Colophon

ityekallavīrākhye śrīcaṇḍamahāroṣa(ṇa)/// devatāsādhanapaṭalaḥ pañcaviṃśatitamaḥ || || idam avocad bhagavān śrīvajrasattvaḥ te ca yo///ginī gaṇā mudrāvad bhāṣitam abhyanandann iti || || ityekallavīrākhye śrīcaṇḍamahāroṣaṇatantraṃ samāptaṃ || ||

(ye) dharmā hetuprabhavā

hetu[s] teṣāṃ tathāgato gyavadat |

teṣāñ ca yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ ||

/// yaṃ pravaramahāyānayāyinaḥ paramopāśakabhikṣuśrījayaka(!)sya, yad dattapuṇyaṃ tad bhavatāra///dhyāya, mātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvaraṇe anuttarajñānaphalaprāptam iti || ///jādhirāja parameśvara śrīśrījayendrasiṃhadevasya vijayarājñe(!) || || śreyoʼ stu saṃva/// bhār(!)drapada kṛṣṇa, aṣṭamyāṃ tithau rohiṇinakṣe(!)tre, vajrayoge somavāsare || likhita[ṃ] saṃpūrṇam iti || (exp. 72b3–73:5)

Microfilm Details

Reel No. B 31/11

Date of Filming 19-10-1970

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-02-2009

Bibliography