B 31-11 (Caṇḍamahāroṣaṇatantra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/11
Title: [Caṇḍamahāroṣaṇatantra]
Dimensions: 25.5 x 5 cm x 67 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/170
Remarks:
Reel No. B 31-11
Inventory No.: 22163
Title Śrīcaṇḍamahāroṣaṇatantra
Remarks also known as Ekallavīratantra
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete; See manuscript features
Size 25.5 x 5.0 cm
Folios 67
Lines per Folio 5
Foliation Figures in the middle left-hand margin of the verso
King Jayendrasiṃhadeva; See manuscript features
Place of Deposit NAK
Accession No. 5/170
Manuscript Features
MS is damaged on right-hand margin of the exposures and on the margin only foliation 5, 8, 9, 10, 12, 13, 15-20 and 39-40 appears.
The identity of hṛdayamalla, Arjuna Malla and Udaya Malla is a obscure as that of viramalla and Indramalla. But as we have seen vīramalla figures as on of the kings ruling in NS 643 from the Bhatgaon Thalacchetol inscription. We shall see that he is also one of the signatories to the copper Plate agreement of NS 668. We do not get any more documents in the name of Indramalla, hṛdayamalla, Arjunamalla and Udayamalla.
Excerpts
Beginning
nanda sahajākhyacaturānandasvabhāvayuktaṃ | lakāraṇa lalanālālitasuratam uktaṃ | akāraṇōcya/// kareṇa(bja)pāyakaḥ | prajñopāyakayogena lakārasukhalakṣaṇāt | sa evaikallavīra/// ekallakaḥ smṛtaḥ ||
virāga†darmmadūrā‥ ‥nād vīraḥ khyāta ekallavīrakaḥ |
caṇḍas strī vrataraś cāsau/// nroṣaṇaḥ smṛtaḥ ||
roṣaṇaḥ krodhano jñeyāḥ sarvvamāravimarddanaḥ |
†vināga† śṛṇu mā mābdai(!) mahā/// dimāraṇāt | (exp. 2:1–5)
End
jambubījaḥ †rāka†bījaṃ śirīṣābījaḥ(!) cūrṇayitvā/// reṇa pāyasaṃ raca⟨yeta⟩yet | ghṛtena bhatet(!) pratyekaṃ yāvat bubhukṣā na bhavati |
a(!)malakī kuṣṭhaṃ yat/// vījenāpi vinādhyā[ye]d ekacitta[ḥ] samāhitaḥ |
pivan bhuñjan svaya(!)n gacchan api sarvāvasthāsthito yog[ī] bhavatā kṛtaṃ | athavā ‥ valasau yoginīvindunanditaṃ | tāvad vibhāvayed gāra(!)ṃ yāva[t] pṛṣṭastha/// vrajet | gate tu prasphuṭe yogī, mahāmudresa siddhyati || (exp. 72t4–72b3)
Colophon
ityekallavīrākhye śrīcaṇḍamahāroṣa(ṇa)/// devatāsādhanapaṭalaḥ pañcaviṃśatitamaḥ || || idam avocad bhagavān śrīvajrasattvaḥ te ca yo///ginī gaṇā mudrāvad bhāṣitam abhyanandann iti || || ityekallavīrākhye śrīcaṇḍamahāroṣaṇatantraṃ samāptaṃ || ||
(ye) dharmā hetuprabhavā
hetu[s] teṣāṃ tathāgato gyavadat |
teṣāñ ca yo nirodhaḥ
evaṃ vādī mahāśramaṇaḥ ||
/// yaṃ pravaramahāyānayāyinaḥ paramopāśakabhikṣuśrījayaka(!)sya, yad dattapuṇyaṃ tad bhavatāra///dhyāya, mātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvaraṇe anuttarajñānaphalaprāptam iti || ///jādhirāja parameśvara śrīśrījayendrasiṃhadevasya vijayarājñe(!) || || śreyoʼ stu saṃva/// bhār(!)drapada kṛṣṇa, aṣṭamyāṃ tithau rohiṇinakṣe(!)tre, vajrayoge somavāsare || likhita[ṃ] saṃpūrṇam iti || (exp. 72b3–73:5)
Microfilm Details
Reel No. B 31/11
Date of Filming 19-10-1970
Exposures 74
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-02-2009
Bibliography